Declension table of ?hitaharivaṃśa

Deva

MasculineSingularDualPlural
Nominativehitaharivaṃśaḥ hitaharivaṃśau hitaharivaṃśāḥ
Vocativehitaharivaṃśa hitaharivaṃśau hitaharivaṃśāḥ
Accusativehitaharivaṃśam hitaharivaṃśau hitaharivaṃśān
Instrumentalhitaharivaṃśena hitaharivaṃśābhyām hitaharivaṃśaiḥ hitaharivaṃśebhiḥ
Dativehitaharivaṃśāya hitaharivaṃśābhyām hitaharivaṃśebhyaḥ
Ablativehitaharivaṃśāt hitaharivaṃśābhyām hitaharivaṃśebhyaḥ
Genitivehitaharivaṃśasya hitaharivaṃśayoḥ hitaharivaṃśānām
Locativehitaharivaṃśe hitaharivaṃśayoḥ hitaharivaṃśeṣu

Compound hitaharivaṃśa -

Adverb -hitaharivaṃśam -hitaharivaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria