Declension table of ?hitāvat

Deva

NeuterSingularDualPlural
Nominativehitāvat hitāvantī hitāvatī hitāvanti
Vocativehitāvat hitāvantī hitāvatī hitāvanti
Accusativehitāvat hitāvantī hitāvatī hitāvanti
Instrumentalhitāvatā hitāvadbhyām hitāvadbhiḥ
Dativehitāvate hitāvadbhyām hitāvadbhyaḥ
Ablativehitāvataḥ hitāvadbhyām hitāvadbhyaḥ
Genitivehitāvataḥ hitāvatoḥ hitāvatām
Locativehitāvati hitāvatoḥ hitāvatsu

Adverb -hitāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria