Declension table of ?hiraṇyaśṛṅgā

Deva

FeminineSingularDualPlural
Nominativehiraṇyaśṛṅgā hiraṇyaśṛṅge hiraṇyaśṛṅgāḥ
Vocativehiraṇyaśṛṅge hiraṇyaśṛṅge hiraṇyaśṛṅgāḥ
Accusativehiraṇyaśṛṅgām hiraṇyaśṛṅge hiraṇyaśṛṅgāḥ
Instrumentalhiraṇyaśṛṅgayā hiraṇyaśṛṅgābhyām hiraṇyaśṛṅgābhiḥ
Dativehiraṇyaśṛṅgāyai hiraṇyaśṛṅgābhyām hiraṇyaśṛṅgābhyaḥ
Ablativehiraṇyaśṛṅgāyāḥ hiraṇyaśṛṅgābhyām hiraṇyaśṛṅgābhyaḥ
Genitivehiraṇyaśṛṅgāyāḥ hiraṇyaśṛṅgayoḥ hiraṇyaśṛṅgāṇām
Locativehiraṇyaśṛṅgāyām hiraṇyaśṛṅgayoḥ hiraṇyaśṛṅgāsu

Adverb -hiraṇyaśṛṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria