Declension table of ?hiraṇyasaṅkāśa

Deva

NeuterSingularDualPlural
Nominativehiraṇyasaṅkāśam hiraṇyasaṅkāśe hiraṇyasaṅkāśāni
Vocativehiraṇyasaṅkāśa hiraṇyasaṅkāśe hiraṇyasaṅkāśāni
Accusativehiraṇyasaṅkāśam hiraṇyasaṅkāśe hiraṇyasaṅkāśāni
Instrumentalhiraṇyasaṅkāśena hiraṇyasaṅkāśābhyām hiraṇyasaṅkāśaiḥ
Dativehiraṇyasaṅkāśāya hiraṇyasaṅkāśābhyām hiraṇyasaṅkāśebhyaḥ
Ablativehiraṇyasaṅkāśāt hiraṇyasaṅkāśābhyām hiraṇyasaṅkāśebhyaḥ
Genitivehiraṇyasaṅkāśasya hiraṇyasaṅkāśayoḥ hiraṇyasaṅkāśānām
Locativehiraṇyasaṅkāśe hiraṇyasaṅkāśayoḥ hiraṇyasaṅkāśeṣu

Compound hiraṇyasaṅkāśa -

Adverb -hiraṇyasaṅkāśam -hiraṇyasaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria