Declension table of ?hiraṇyaparvata

Deva

MasculineSingularDualPlural
Nominativehiraṇyaparvataḥ hiraṇyaparvatau hiraṇyaparvatāḥ
Vocativehiraṇyaparvata hiraṇyaparvatau hiraṇyaparvatāḥ
Accusativehiraṇyaparvatam hiraṇyaparvatau hiraṇyaparvatān
Instrumentalhiraṇyaparvatena hiraṇyaparvatābhyām hiraṇyaparvataiḥ hiraṇyaparvatebhiḥ
Dativehiraṇyaparvatāya hiraṇyaparvatābhyām hiraṇyaparvatebhyaḥ
Ablativehiraṇyaparvatāt hiraṇyaparvatābhyām hiraṇyaparvatebhyaḥ
Genitivehiraṇyaparvatasya hiraṇyaparvatayoḥ hiraṇyaparvatānām
Locativehiraṇyaparvate hiraṇyaparvatayoḥ hiraṇyaparvateṣu

Compound hiraṇyaparvata -

Adverb -hiraṇyaparvatam -hiraṇyaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria