Declension table of ?hiraṇyakāra

Deva

MasculineSingularDualPlural
Nominativehiraṇyakāraḥ hiraṇyakārau hiraṇyakārāḥ
Vocativehiraṇyakāra hiraṇyakārau hiraṇyakārāḥ
Accusativehiraṇyakāram hiraṇyakārau hiraṇyakārān
Instrumentalhiraṇyakāreṇa hiraṇyakārābhyām hiraṇyakāraiḥ hiraṇyakārebhiḥ
Dativehiraṇyakārāya hiraṇyakārābhyām hiraṇyakārebhyaḥ
Ablativehiraṇyakārāt hiraṇyakārābhyām hiraṇyakārebhyaḥ
Genitivehiraṇyakārasya hiraṇyakārayoḥ hiraṇyakārāṇām
Locativehiraṇyakāre hiraṇyakārayoḥ hiraṇyakāreṣu

Compound hiraṇyakāra -

Adverb -hiraṇyakāram -hiraṇyakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria