Declension table of ?hiraṇyakāmadhenu

Deva

FeminineSingularDualPlural
Nominativehiraṇyakāmadhenuḥ hiraṇyakāmadhenū hiraṇyakāmadhenavaḥ
Vocativehiraṇyakāmadheno hiraṇyakāmadhenū hiraṇyakāmadhenavaḥ
Accusativehiraṇyakāmadhenum hiraṇyakāmadhenū hiraṇyakāmadhenūḥ
Instrumentalhiraṇyakāmadhenvā hiraṇyakāmadhenubhyām hiraṇyakāmadhenubhiḥ
Dativehiraṇyakāmadhenvai hiraṇyakāmadhenave hiraṇyakāmadhenubhyām hiraṇyakāmadhenubhyaḥ
Ablativehiraṇyakāmadhenvāḥ hiraṇyakāmadhenoḥ hiraṇyakāmadhenubhyām hiraṇyakāmadhenubhyaḥ
Genitivehiraṇyakāmadhenvāḥ hiraṇyakāmadhenoḥ hiraṇyakāmadhenvoḥ hiraṇyakāmadhenūnām
Locativehiraṇyakāmadhenvām hiraṇyakāmadhenau hiraṇyakāmadhenvoḥ hiraṇyakāmadhenuṣu

Compound hiraṇyakāmadhenu -

Adverb -hiraṇyakāmadhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria