Declension table of ?hiraṇyakṛtacūḍa

Deva

NeuterSingularDualPlural
Nominativehiraṇyakṛtacūḍam hiraṇyakṛtacūḍe hiraṇyakṛtacūḍāni
Vocativehiraṇyakṛtacūḍa hiraṇyakṛtacūḍe hiraṇyakṛtacūḍāni
Accusativehiraṇyakṛtacūḍam hiraṇyakṛtacūḍe hiraṇyakṛtacūḍāni
Instrumentalhiraṇyakṛtacūḍena hiraṇyakṛtacūḍābhyām hiraṇyakṛtacūḍaiḥ
Dativehiraṇyakṛtacūḍāya hiraṇyakṛtacūḍābhyām hiraṇyakṛtacūḍebhyaḥ
Ablativehiraṇyakṛtacūḍāt hiraṇyakṛtacūḍābhyām hiraṇyakṛtacūḍebhyaḥ
Genitivehiraṇyakṛtacūḍasya hiraṇyakṛtacūḍayoḥ hiraṇyakṛtacūḍānām
Locativehiraṇyakṛtacūḍe hiraṇyakṛtacūḍayoḥ hiraṇyakṛtacūḍeṣu

Compound hiraṇyakṛtacūḍa -

Adverb -hiraṇyakṛtacūḍam -hiraṇyakṛtacūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria