Declension table of ?hiraṇyadatta

Deva

MasculineSingularDualPlural
Nominativehiraṇyadattaḥ hiraṇyadattau hiraṇyadattāḥ
Vocativehiraṇyadatta hiraṇyadattau hiraṇyadattāḥ
Accusativehiraṇyadattam hiraṇyadattau hiraṇyadattān
Instrumentalhiraṇyadattena hiraṇyadattābhyām hiraṇyadattaiḥ hiraṇyadattebhiḥ
Dativehiraṇyadattāya hiraṇyadattābhyām hiraṇyadattebhyaḥ
Ablativehiraṇyadattāt hiraṇyadattābhyām hiraṇyadattebhyaḥ
Genitivehiraṇyadattasya hiraṇyadattayoḥ hiraṇyadattānām
Locativehiraṇyadatte hiraṇyadattayoḥ hiraṇyadatteṣu

Compound hiraṇyadatta -

Adverb -hiraṇyadattam -hiraṇyadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria