Declension table of ?hiraṇyadanta

Deva

NeuterSingularDualPlural
Nominativehiraṇyadantam hiraṇyadante hiraṇyadantāni
Vocativehiraṇyadanta hiraṇyadante hiraṇyadantāni
Accusativehiraṇyadantam hiraṇyadante hiraṇyadantāni
Instrumentalhiraṇyadantena hiraṇyadantābhyām hiraṇyadantaiḥ
Dativehiraṇyadantāya hiraṇyadantābhyām hiraṇyadantebhyaḥ
Ablativehiraṇyadantāt hiraṇyadantābhyām hiraṇyadantebhyaḥ
Genitivehiraṇyadantasya hiraṇyadantayoḥ hiraṇyadantānām
Locativehiraṇyadante hiraṇyadantayoḥ hiraṇyadanteṣu

Compound hiraṇyadanta -

Adverb -hiraṇyadantam -hiraṇyadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria