Declension table of ?hiraṇyadanta

Deva

MasculineSingularDualPlural
Nominativehiraṇyadantaḥ hiraṇyadantau hiraṇyadantāḥ
Vocativehiraṇyadanta hiraṇyadantau hiraṇyadantāḥ
Accusativehiraṇyadantam hiraṇyadantau hiraṇyadantān
Instrumentalhiraṇyadantena hiraṇyadantābhyām hiraṇyadantaiḥ hiraṇyadantebhiḥ
Dativehiraṇyadantāya hiraṇyadantābhyām hiraṇyadantebhyaḥ
Ablativehiraṇyadantāt hiraṇyadantābhyām hiraṇyadantebhyaḥ
Genitivehiraṇyadantasya hiraṇyadantayoḥ hiraṇyadantānām
Locativehiraṇyadante hiraṇyadantayoḥ hiraṇyadanteṣu

Compound hiraṇyadanta -

Adverb -hiraṇyadantam -hiraṇyadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria