Declension table of ?hiraṇyadakṣiṇa

Deva

MasculineSingularDualPlural
Nominativehiraṇyadakṣiṇaḥ hiraṇyadakṣiṇau hiraṇyadakṣiṇāḥ
Vocativehiraṇyadakṣiṇa hiraṇyadakṣiṇau hiraṇyadakṣiṇāḥ
Accusativehiraṇyadakṣiṇam hiraṇyadakṣiṇau hiraṇyadakṣiṇān
Instrumentalhiraṇyadakṣiṇena hiraṇyadakṣiṇābhyām hiraṇyadakṣiṇaiḥ hiraṇyadakṣiṇebhiḥ
Dativehiraṇyadakṣiṇāya hiraṇyadakṣiṇābhyām hiraṇyadakṣiṇebhyaḥ
Ablativehiraṇyadakṣiṇāt hiraṇyadakṣiṇābhyām hiraṇyadakṣiṇebhyaḥ
Genitivehiraṇyadakṣiṇasya hiraṇyadakṣiṇayoḥ hiraṇyadakṣiṇānām
Locativehiraṇyadakṣiṇe hiraṇyadakṣiṇayoḥ hiraṇyadakṣiṇeṣu

Compound hiraṇyadakṣiṇa -

Adverb -hiraṇyadakṣiṇam -hiraṇyadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria