Declension table of ?hiraṇyabandhanā

Deva

FeminineSingularDualPlural
Nominativehiraṇyabandhanā hiraṇyabandhane hiraṇyabandhanāḥ
Vocativehiraṇyabandhane hiraṇyabandhane hiraṇyabandhanāḥ
Accusativehiraṇyabandhanām hiraṇyabandhane hiraṇyabandhanāḥ
Instrumentalhiraṇyabandhanayā hiraṇyabandhanābhyām hiraṇyabandhanābhiḥ
Dativehiraṇyabandhanāyai hiraṇyabandhanābhyām hiraṇyabandhanābhyaḥ
Ablativehiraṇyabandhanāyāḥ hiraṇyabandhanābhyām hiraṇyabandhanābhyaḥ
Genitivehiraṇyabandhanāyāḥ hiraṇyabandhanayoḥ hiraṇyabandhanānām
Locativehiraṇyabandhanāyām hiraṇyabandhanayoḥ hiraṇyabandhanāsu

Adverb -hiraṇyabandhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria