Declension table of ?hiraṇyabandhana

Deva

MasculineSingularDualPlural
Nominativehiraṇyabandhanaḥ hiraṇyabandhanau hiraṇyabandhanāḥ
Vocativehiraṇyabandhana hiraṇyabandhanau hiraṇyabandhanāḥ
Accusativehiraṇyabandhanam hiraṇyabandhanau hiraṇyabandhanān
Instrumentalhiraṇyabandhanena hiraṇyabandhanābhyām hiraṇyabandhanaiḥ hiraṇyabandhanebhiḥ
Dativehiraṇyabandhanāya hiraṇyabandhanābhyām hiraṇyabandhanebhyaḥ
Ablativehiraṇyabandhanāt hiraṇyabandhanābhyām hiraṇyabandhanebhyaḥ
Genitivehiraṇyabandhanasya hiraṇyabandhanayoḥ hiraṇyabandhanānām
Locativehiraṇyabandhane hiraṇyabandhanayoḥ hiraṇyabandhaneṣu

Compound hiraṇyabandhana -

Adverb -hiraṇyabandhanam -hiraṇyabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria