Declension table of ?hiraṇyākṣaripu

Deva

MasculineSingularDualPlural
Nominativehiraṇyākṣaripuḥ hiraṇyākṣaripū hiraṇyākṣaripavaḥ
Vocativehiraṇyākṣaripo hiraṇyākṣaripū hiraṇyākṣaripavaḥ
Accusativehiraṇyākṣaripum hiraṇyākṣaripū hiraṇyākṣaripūn
Instrumentalhiraṇyākṣaripuṇā hiraṇyākṣaripubhyām hiraṇyākṣaripubhiḥ
Dativehiraṇyākṣaripave hiraṇyākṣaripubhyām hiraṇyākṣaripubhyaḥ
Ablativehiraṇyākṣaripoḥ hiraṇyākṣaripubhyām hiraṇyākṣaripubhyaḥ
Genitivehiraṇyākṣaripoḥ hiraṇyākṣaripvoḥ hiraṇyākṣaripūṇām
Locativehiraṇyākṣaripau hiraṇyākṣaripvoḥ hiraṇyākṣaripuṣu

Compound hiraṇyākṣaripu -

Adverb -hiraṇyākṣaripu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria