Declension table of ?himita

Deva

NeuterSingularDualPlural
Nominativehimitam himite himitāni
Vocativehimita himite himitāni
Accusativehimitam himite himitāni
Instrumentalhimitena himitābhyām himitaiḥ
Dativehimitāya himitābhyām himitebhyaḥ
Ablativehimitāt himitābhyām himitebhyaḥ
Genitivehimitasya himitayoḥ himitānām
Locativehimite himitayoḥ himiteṣu

Compound himita -

Adverb -himitam -himitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria