Declension table of ?himaviddha

Deva

NeuterSingularDualPlural
Nominativehimaviddham himaviddhe himaviddhāni
Vocativehimaviddha himaviddhe himaviddhāni
Accusativehimaviddham himaviddhe himaviddhāni
Instrumentalhimaviddhena himaviddhābhyām himaviddhaiḥ
Dativehimaviddhāya himaviddhābhyām himaviddhebhyaḥ
Ablativehimaviddhāt himaviddhābhyām himaviddhebhyaḥ
Genitivehimaviddhasya himaviddhayoḥ himaviddhānām
Locativehimaviddhe himaviddhayoḥ himaviddheṣu

Compound himaviddha -

Adverb -himaviddham -himaviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria