Declension table of ?himasaṃhati

Deva

FeminineSingularDualPlural
Nominativehimasaṃhatiḥ himasaṃhatī himasaṃhatayaḥ
Vocativehimasaṃhate himasaṃhatī himasaṃhatayaḥ
Accusativehimasaṃhatim himasaṃhatī himasaṃhatīḥ
Instrumentalhimasaṃhatyā himasaṃhatibhyām himasaṃhatibhiḥ
Dativehimasaṃhatyai himasaṃhataye himasaṃhatibhyām himasaṃhatibhyaḥ
Ablativehimasaṃhatyāḥ himasaṃhateḥ himasaṃhatibhyām himasaṃhatibhyaḥ
Genitivehimasaṃhatyāḥ himasaṃhateḥ himasaṃhatyoḥ himasaṃhatīnām
Locativehimasaṃhatyām himasaṃhatau himasaṃhatyoḥ himasaṃhatiṣu

Compound himasaṃhati -

Adverb -himasaṃhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria