Declension table of ?himakaṣāya

Deva

MasculineSingularDualPlural
Nominativehimakaṣāyaḥ himakaṣāyau himakaṣāyāḥ
Vocativehimakaṣāya himakaṣāyau himakaṣāyāḥ
Accusativehimakaṣāyam himakaṣāyau himakaṣāyān
Instrumentalhimakaṣāyeṇa himakaṣāyābhyām himakaṣāyaiḥ himakaṣāyebhiḥ
Dativehimakaṣāyāya himakaṣāyābhyām himakaṣāyebhyaḥ
Ablativehimakaṣāyāt himakaṣāyābhyām himakaṣāyebhyaḥ
Genitivehimakaṣāyasya himakaṣāyayoḥ himakaṣāyāṇām
Locativehimakaṣāye himakaṣāyayoḥ himakaṣāyeṣu

Compound himakaṣāya -

Adverb -himakaṣāyam -himakaṣāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria