Declension table of ?himāvila

Deva

NeuterSingularDualPlural
Nominativehimāvilam himāvile himāvilāni
Vocativehimāvila himāvile himāvilāni
Accusativehimāvilam himāvile himāvilāni
Instrumentalhimāvilena himāvilābhyām himāvilaiḥ
Dativehimāvilāya himāvilābhyām himāvilebhyaḥ
Ablativehimāvilāt himāvilābhyām himāvilebhyaḥ
Genitivehimāvilasya himāvilayoḥ himāvilānām
Locativehimāvile himāvilayoḥ himāvileṣu

Compound himāvila -

Adverb -himāvilam -himāvilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria