Declension table of ?himāvila

Deva

MasculineSingularDualPlural
Nominativehimāvilaḥ himāvilau himāvilāḥ
Vocativehimāvila himāvilau himāvilāḥ
Accusativehimāvilam himāvilau himāvilān
Instrumentalhimāvilena himāvilābhyām himāvilaiḥ himāvilebhiḥ
Dativehimāvilāya himāvilābhyām himāvilebhyaḥ
Ablativehimāvilāt himāvilābhyām himāvilebhyaḥ
Genitivehimāvilasya himāvilayoḥ himāvilānām
Locativehimāvile himāvilayoḥ himāvileṣu

Compound himāvila -

Adverb -himāvilam -himāvilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria