Declension table of ?hikkāśvāsinī

Deva

FeminineSingularDualPlural
Nominativehikkāśvāsinī hikkāśvāsinyau hikkāśvāsinyaḥ
Vocativehikkāśvāsini hikkāśvāsinyau hikkāśvāsinyaḥ
Accusativehikkāśvāsinīm hikkāśvāsinyau hikkāśvāsinīḥ
Instrumentalhikkāśvāsinyā hikkāśvāsinībhyām hikkāśvāsinībhiḥ
Dativehikkāśvāsinyai hikkāśvāsinībhyām hikkāśvāsinībhyaḥ
Ablativehikkāśvāsinyāḥ hikkāśvāsinībhyām hikkāśvāsinībhyaḥ
Genitivehikkāśvāsinyāḥ hikkāśvāsinyoḥ hikkāśvāsinīnām
Locativehikkāśvāsinyām hikkāśvāsinyoḥ hikkāśvāsinīṣu

Compound hikkāśvāsini - hikkāśvāsinī -

Adverb -hikkāśvāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria