Declension table of ?hīnādhikāṅgī

Deva

FeminineSingularDualPlural
Nominativehīnādhikāṅgī hīnādhikāṅgyau hīnādhikāṅgyaḥ
Vocativehīnādhikāṅgi hīnādhikāṅgyau hīnādhikāṅgyaḥ
Accusativehīnādhikāṅgīm hīnādhikāṅgyau hīnādhikāṅgīḥ
Instrumentalhīnādhikāṅgyā hīnādhikāṅgībhyām hīnādhikāṅgībhiḥ
Dativehīnādhikāṅgyai hīnādhikāṅgībhyām hīnādhikāṅgībhyaḥ
Ablativehīnādhikāṅgyāḥ hīnādhikāṅgībhyām hīnādhikāṅgībhyaḥ
Genitivehīnādhikāṅgyāḥ hīnādhikāṅgyoḥ hīnādhikāṅgīnām
Locativehīnādhikāṅgyām hīnādhikāṅgyoḥ hīnādhikāṅgīṣu

Compound hīnādhikāṅgi - hīnādhikāṅgī -

Adverb -hīnādhikāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria