Declension table of ?hīḍita

Deva

NeuterSingularDualPlural
Nominativehīḍitam hīḍite hīḍitāni
Vocativehīḍita hīḍite hīḍitāni
Accusativehīḍitam hīḍite hīḍitāni
Instrumentalhīḍitena hīḍitābhyām hīḍitaiḥ
Dativehīḍitāya hīḍitābhyām hīḍitebhyaḥ
Ablativehīḍitāt hīḍitābhyām hīḍitebhyaḥ
Genitivehīḍitasya hīḍitayoḥ hīḍitānām
Locativehīḍite hīḍitayoḥ hīḍiteṣu

Compound hīḍita -

Adverb -hīḍitam -hīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria