Declension table of ?hīḍita

Deva

MasculineSingularDualPlural
Nominativehīḍitaḥ hīḍitau hīḍitāḥ
Vocativehīḍita hīḍitau hīḍitāḥ
Accusativehīḍitam hīḍitau hīḍitān
Instrumentalhīḍitena hīḍitābhyām hīḍitaiḥ hīḍitebhiḥ
Dativehīḍitāya hīḍitābhyām hīḍitebhyaḥ
Ablativehīḍitāt hīḍitābhyām hīḍitebhyaḥ
Genitivehīḍitasya hīḍitayoḥ hīḍitānām
Locativehīḍite hīḍitayoḥ hīḍiteṣu

Compound hīḍita -

Adverb -hīḍitam -hīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria