Declension table of ?hiṅguniryāsa

Deva

MasculineSingularDualPlural
Nominativehiṅguniryāsaḥ hiṅguniryāsau hiṅguniryāsāḥ
Vocativehiṅguniryāsa hiṅguniryāsau hiṅguniryāsāḥ
Accusativehiṅguniryāsam hiṅguniryāsau hiṅguniryāsān
Instrumentalhiṅguniryāsena hiṅguniryāsābhyām hiṅguniryāsaiḥ hiṅguniryāsebhiḥ
Dativehiṅguniryāsāya hiṅguniryāsābhyām hiṅguniryāsebhyaḥ
Ablativehiṅguniryāsāt hiṅguniryāsābhyām hiṅguniryāsebhyaḥ
Genitivehiṅguniryāsasya hiṅguniryāsayoḥ hiṅguniryāsānām
Locativehiṅguniryāse hiṅguniryāsayoḥ hiṅguniryāseṣu

Compound hiṅguniryāsa -

Adverb -hiṅguniryāsam -hiṅguniryāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria