Declension table of ?hiṃsātman

Deva

MasculineSingularDualPlural
Nominativehiṃsātmā hiṃsātmānau hiṃsātmānaḥ
Vocativehiṃsātman hiṃsātmānau hiṃsātmānaḥ
Accusativehiṃsātmānam hiṃsātmānau hiṃsātmanaḥ
Instrumentalhiṃsātmanā hiṃsātmabhyām hiṃsātmabhiḥ
Dativehiṃsātmane hiṃsātmabhyām hiṃsātmabhyaḥ
Ablativehiṃsātmanaḥ hiṃsātmabhyām hiṃsātmabhyaḥ
Genitivehiṃsātmanaḥ hiṃsātmanoḥ hiṃsātmanām
Locativehiṃsātmani hiṃsātmanoḥ hiṃsātmasu

Compound hiṃsātma -

Adverb -hiṃsātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria