Declension table of ?hiṃsātmaka

Deva

MasculineSingularDualPlural
Nominativehiṃsātmakaḥ hiṃsātmakau hiṃsātmakāḥ
Vocativehiṃsātmaka hiṃsātmakau hiṃsātmakāḥ
Accusativehiṃsātmakam hiṃsātmakau hiṃsātmakān
Instrumentalhiṃsātmakena hiṃsātmakābhyām hiṃsātmakaiḥ hiṃsātmakebhiḥ
Dativehiṃsātmakāya hiṃsātmakābhyām hiṃsātmakebhyaḥ
Ablativehiṃsātmakāt hiṃsātmakābhyām hiṃsātmakebhyaḥ
Genitivehiṃsātmakasya hiṃsātmakayoḥ hiṃsātmakānām
Locativehiṃsātmake hiṃsātmakayoḥ hiṃsātmakeṣu

Compound hiṃsātmaka -

Adverb -hiṃsātmakam -hiṃsātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria