Declension table of ?hiṃsāsamudbhava

Deva

NeuterSingularDualPlural
Nominativehiṃsāsamudbhavam hiṃsāsamudbhave hiṃsāsamudbhavāni
Vocativehiṃsāsamudbhava hiṃsāsamudbhave hiṃsāsamudbhavāni
Accusativehiṃsāsamudbhavam hiṃsāsamudbhave hiṃsāsamudbhavāni
Instrumentalhiṃsāsamudbhavena hiṃsāsamudbhavābhyām hiṃsāsamudbhavaiḥ
Dativehiṃsāsamudbhavāya hiṃsāsamudbhavābhyām hiṃsāsamudbhavebhyaḥ
Ablativehiṃsāsamudbhavāt hiṃsāsamudbhavābhyām hiṃsāsamudbhavebhyaḥ
Genitivehiṃsāsamudbhavasya hiṃsāsamudbhavayoḥ hiṃsāsamudbhavānām
Locativehiṃsāsamudbhave hiṃsāsamudbhavayoḥ hiṃsāsamudbhaveṣu

Compound hiṃsāsamudbhava -

Adverb -hiṃsāsamudbhavam -hiṃsāsamudbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria