Declension table of ?hiṃsāsamudbhava

Deva

MasculineSingularDualPlural
Nominativehiṃsāsamudbhavaḥ hiṃsāsamudbhavau hiṃsāsamudbhavāḥ
Vocativehiṃsāsamudbhava hiṃsāsamudbhavau hiṃsāsamudbhavāḥ
Accusativehiṃsāsamudbhavam hiṃsāsamudbhavau hiṃsāsamudbhavān
Instrumentalhiṃsāsamudbhavena hiṃsāsamudbhavābhyām hiṃsāsamudbhavaiḥ hiṃsāsamudbhavebhiḥ
Dativehiṃsāsamudbhavāya hiṃsāsamudbhavābhyām hiṃsāsamudbhavebhyaḥ
Ablativehiṃsāsamudbhavāt hiṃsāsamudbhavābhyām hiṃsāsamudbhavebhyaḥ
Genitivehiṃsāsamudbhavasya hiṃsāsamudbhavayoḥ hiṃsāsamudbhavānām
Locativehiṃsāsamudbhave hiṃsāsamudbhavayoḥ hiṃsāsamudbhaveṣu

Compound hiṃsāsamudbhava -

Adverb -hiṃsāsamudbhavam -hiṃsāsamudbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria