Declension table of ?hevākitā

Deva

FeminineSingularDualPlural
Nominativehevākitā hevākite hevākitāḥ
Vocativehevākite hevākite hevākitāḥ
Accusativehevākitām hevākite hevākitāḥ
Instrumentalhevākitayā hevākitābhyām hevākitābhiḥ
Dativehevākitāyai hevākitābhyām hevākitābhyaḥ
Ablativehevākitāyāḥ hevākitābhyām hevākitābhyaḥ
Genitivehevākitāyāḥ hevākitayoḥ hevākitānām
Locativehevākitāyām hevākitayoḥ hevākitāsu

Adverb -hevākitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria