Declension table of ?hetuśūnya

Deva

MasculineSingularDualPlural
Nominativehetuśūnyaḥ hetuśūnyau hetuśūnyāḥ
Vocativehetuśūnya hetuśūnyau hetuśūnyāḥ
Accusativehetuśūnyam hetuśūnyau hetuśūnyān
Instrumentalhetuśūnyena hetuśūnyābhyām hetuśūnyaiḥ hetuśūnyebhiḥ
Dativehetuśūnyāya hetuśūnyābhyām hetuśūnyebhyaḥ
Ablativehetuśūnyāt hetuśūnyābhyām hetuśūnyebhyaḥ
Genitivehetuśūnyasya hetuśūnyayoḥ hetuśūnyānām
Locativehetuśūnye hetuśūnyayoḥ hetuśūnyeṣu

Compound hetuśūnya -

Adverb -hetuśūnyam -hetuśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria