Declension table of ?hetuśāstrāśraya

Deva

MasculineSingularDualPlural
Nominativehetuśāstrāśrayaḥ hetuśāstrāśrayau hetuśāstrāśrayāḥ
Vocativehetuśāstrāśraya hetuśāstrāśrayau hetuśāstrāśrayāḥ
Accusativehetuśāstrāśrayam hetuśāstrāśrayau hetuśāstrāśrayān
Instrumentalhetuśāstrāśrayeṇa hetuśāstrāśrayābhyām hetuśāstrāśrayaiḥ hetuśāstrāśrayebhiḥ
Dativehetuśāstrāśrayāya hetuśāstrāśrayābhyām hetuśāstrāśrayebhyaḥ
Ablativehetuśāstrāśrayāt hetuśāstrāśrayābhyām hetuśāstrāśrayebhyaḥ
Genitivehetuśāstrāśrayasya hetuśāstrāśrayayoḥ hetuśāstrāśrayāṇām
Locativehetuśāstrāśraye hetuśāstrāśrayayoḥ hetuśāstrāśrayeṣu

Compound hetuśāstrāśraya -

Adverb -hetuśāstrāśrayam -hetuśāstrāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria