Declension table of ?hetuviśeṣokti

Deva

FeminineSingularDualPlural
Nominativehetuviśeṣoktiḥ hetuviśeṣoktī hetuviśeṣoktayaḥ
Vocativehetuviśeṣokte hetuviśeṣoktī hetuviśeṣoktayaḥ
Accusativehetuviśeṣoktim hetuviśeṣoktī hetuviśeṣoktīḥ
Instrumentalhetuviśeṣoktyā hetuviśeṣoktibhyām hetuviśeṣoktibhiḥ
Dativehetuviśeṣoktyai hetuviśeṣoktaye hetuviśeṣoktibhyām hetuviśeṣoktibhyaḥ
Ablativehetuviśeṣoktyāḥ hetuviśeṣokteḥ hetuviśeṣoktibhyām hetuviśeṣoktibhyaḥ
Genitivehetuviśeṣoktyāḥ hetuviśeṣokteḥ hetuviśeṣoktyoḥ hetuviśeṣoktīnām
Locativehetuviśeṣoktyām hetuviśeṣoktau hetuviśeṣoktyoḥ hetuviśeṣoktiṣu

Compound hetuviśeṣokti -

Adverb -hetuviśeṣokti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria