Declension table of ?hetulakṣaṇaprakāśa

Deva

MasculineSingularDualPlural
Nominativehetulakṣaṇaprakāśaḥ hetulakṣaṇaprakāśau hetulakṣaṇaprakāśāḥ
Vocativehetulakṣaṇaprakāśa hetulakṣaṇaprakāśau hetulakṣaṇaprakāśāḥ
Accusativehetulakṣaṇaprakāśam hetulakṣaṇaprakāśau hetulakṣaṇaprakāśān
Instrumentalhetulakṣaṇaprakāśena hetulakṣaṇaprakāśābhyām hetulakṣaṇaprakāśaiḥ hetulakṣaṇaprakāśebhiḥ
Dativehetulakṣaṇaprakāśāya hetulakṣaṇaprakāśābhyām hetulakṣaṇaprakāśebhyaḥ
Ablativehetulakṣaṇaprakāśāt hetulakṣaṇaprakāśābhyām hetulakṣaṇaprakāśebhyaḥ
Genitivehetulakṣaṇaprakāśasya hetulakṣaṇaprakāśayoḥ hetulakṣaṇaprakāśānām
Locativehetulakṣaṇaprakāśe hetulakṣaṇaprakāśayoḥ hetulakṣaṇaprakāśeṣu

Compound hetulakṣaṇaprakāśa -

Adverb -hetulakṣaṇaprakāśam -hetulakṣaṇaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria