Declension table of ?hetuduṣṭa

Deva

MasculineSingularDualPlural
Nominativehetuduṣṭaḥ hetuduṣṭau hetuduṣṭāḥ
Vocativehetuduṣṭa hetuduṣṭau hetuduṣṭāḥ
Accusativehetuduṣṭam hetuduṣṭau hetuduṣṭān
Instrumentalhetuduṣṭena hetuduṣṭābhyām hetuduṣṭaiḥ hetuduṣṭebhiḥ
Dativehetuduṣṭāya hetuduṣṭābhyām hetuduṣṭebhyaḥ
Ablativehetuduṣṭāt hetuduṣṭābhyām hetuduṣṭebhyaḥ
Genitivehetuduṣṭasya hetuduṣṭayoḥ hetuduṣṭānām
Locativehetuduṣṭe hetuduṣṭayoḥ hetuduṣṭeṣu

Compound hetuduṣṭa -

Adverb -hetuduṣṭam -hetuduṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria