Declension table of ?hetimat

Deva

MasculineSingularDualPlural
Nominativehetimān hetimantau hetimantaḥ
Vocativehetiman hetimantau hetimantaḥ
Accusativehetimantam hetimantau hetimataḥ
Instrumentalhetimatā hetimadbhyām hetimadbhiḥ
Dativehetimate hetimadbhyām hetimadbhyaḥ
Ablativehetimataḥ hetimadbhyām hetimadbhyaḥ
Genitivehetimataḥ hetimatoḥ hetimatām
Locativehetimati hetimatoḥ hetimatsu

Compound hetimat -

Adverb -hetimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria