Declension table of ?hemyāvat

Deva

NeuterSingularDualPlural
Nominativehemyāvat hemyāvantī hemyāvatī hemyāvanti
Vocativehemyāvat hemyāvantī hemyāvatī hemyāvanti
Accusativehemyāvat hemyāvantī hemyāvatī hemyāvanti
Instrumentalhemyāvatā hemyāvadbhyām hemyāvadbhiḥ
Dativehemyāvate hemyāvadbhyām hemyāvadbhyaḥ
Ablativehemyāvataḥ hemyāvadbhyām hemyāvadbhyaḥ
Genitivehemyāvataḥ hemyāvatoḥ hemyāvatām
Locativehemyāvati hemyāvatoḥ hemyāvatsu

Adverb -hemyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria