Declension table of ?hemaśṛṅga

Deva

MasculineSingularDualPlural
Nominativehemaśṛṅgaḥ hemaśṛṅgau hemaśṛṅgāḥ
Vocativehemaśṛṅga hemaśṛṅgau hemaśṛṅgāḥ
Accusativehemaśṛṅgam hemaśṛṅgau hemaśṛṅgān
Instrumentalhemaśṛṅgeṇa hemaśṛṅgābhyām hemaśṛṅgaiḥ hemaśṛṅgebhiḥ
Dativehemaśṛṅgāya hemaśṛṅgābhyām hemaśṛṅgebhyaḥ
Ablativehemaśṛṅgāt hemaśṛṅgābhyām hemaśṛṅgebhyaḥ
Genitivehemaśṛṅgasya hemaśṛṅgayoḥ hemaśṛṅgāṇām
Locativehemaśṛṅge hemaśṛṅgayoḥ hemaśṛṅgeṣu

Compound hemaśṛṅga -

Adverb -hemaśṛṅgam -hemaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria