Declension table of ?hemavyākaraṇa

Deva

NeuterSingularDualPlural
Nominativehemavyākaraṇam hemavyākaraṇe hemavyākaraṇāni
Vocativehemavyākaraṇa hemavyākaraṇe hemavyākaraṇāni
Accusativehemavyākaraṇam hemavyākaraṇe hemavyākaraṇāni
Instrumentalhemavyākaraṇena hemavyākaraṇābhyām hemavyākaraṇaiḥ
Dativehemavyākaraṇāya hemavyākaraṇābhyām hemavyākaraṇebhyaḥ
Ablativehemavyākaraṇāt hemavyākaraṇābhyām hemavyākaraṇebhyaḥ
Genitivehemavyākaraṇasya hemavyākaraṇayoḥ hemavyākaraṇānām
Locativehemavyākaraṇe hemavyākaraṇayoḥ hemavyākaraṇeṣu

Compound hemavyākaraṇa -

Adverb -hemavyākaraṇam -hemavyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria