Declension table of ?hemapuṣpaka

Deva

MasculineSingularDualPlural
Nominativehemapuṣpakaḥ hemapuṣpakau hemapuṣpakāḥ
Vocativehemapuṣpaka hemapuṣpakau hemapuṣpakāḥ
Accusativehemapuṣpakam hemapuṣpakau hemapuṣpakān
Instrumentalhemapuṣpakeṇa hemapuṣpakābhyām hemapuṣpakaiḥ hemapuṣpakebhiḥ
Dativehemapuṣpakāya hemapuṣpakābhyām hemapuṣpakebhyaḥ
Ablativehemapuṣpakāt hemapuṣpakābhyām hemapuṣpakebhyaḥ
Genitivehemapuṣpakasya hemapuṣpakayoḥ hemapuṣpakāṇām
Locativehemapuṣpake hemapuṣpakayoḥ hemapuṣpakeṣu

Compound hemapuṣpaka -

Adverb -hemapuṣpakam -hemapuṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria