Declension table of ?hemakakṣa

Deva

NeuterSingularDualPlural
Nominativehemakakṣam hemakakṣe hemakakṣāṇi
Vocativehemakakṣa hemakakṣe hemakakṣāṇi
Accusativehemakakṣam hemakakṣe hemakakṣāṇi
Instrumentalhemakakṣeṇa hemakakṣābhyām hemakakṣaiḥ
Dativehemakakṣāya hemakakṣābhyām hemakakṣebhyaḥ
Ablativehemakakṣāt hemakakṣābhyām hemakakṣebhyaḥ
Genitivehemakakṣasya hemakakṣayoḥ hemakakṣāṇām
Locativehemakakṣe hemakakṣayoḥ hemakakṣeṣu

Compound hemakakṣa -

Adverb -hemakakṣam -hemakakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria