Declension table of ?hemadantā

Deva

FeminineSingularDualPlural
Nominativehemadantā hemadante hemadantāḥ
Vocativehemadante hemadante hemadantāḥ
Accusativehemadantām hemadante hemadantāḥ
Instrumentalhemadantayā hemadantābhyām hemadantābhiḥ
Dativehemadantāyai hemadantābhyām hemadantābhyaḥ
Ablativehemadantāyāḥ hemadantābhyām hemadantābhyaḥ
Genitivehemadantāyāḥ hemadantayoḥ hemadantānām
Locativehemadantāyām hemadantayoḥ hemadantāsu

Adverb -hemadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria