Declension table of ?hayaśiśu

Deva

MasculineSingularDualPlural
Nominativehayaśiśuḥ hayaśiśū hayaśiśavaḥ
Vocativehayaśiśo hayaśiśū hayaśiśavaḥ
Accusativehayaśiśum hayaśiśū hayaśiśūn
Instrumentalhayaśiśunā hayaśiśubhyām hayaśiśubhiḥ
Dativehayaśiśave hayaśiśubhyām hayaśiśubhyaḥ
Ablativehayaśiśoḥ hayaśiśubhyām hayaśiśubhyaḥ
Genitivehayaśiśoḥ hayaśiśvoḥ hayaśiśūnām
Locativehayaśiśau hayaśiśvoḥ hayaśiśuṣu

Compound hayaśiśu -

Adverb -hayaśiśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria