Declension table of ?hayaśīrṣaṇā

Deva

FeminineSingularDualPlural
Nominativehayaśīrṣaṇā hayaśīrṣaṇe hayaśīrṣaṇāḥ
Vocativehayaśīrṣaṇe hayaśīrṣaṇe hayaśīrṣaṇāḥ
Accusativehayaśīrṣaṇām hayaśīrṣaṇe hayaśīrṣaṇāḥ
Instrumentalhayaśīrṣaṇayā hayaśīrṣaṇābhyām hayaśīrṣaṇābhiḥ
Dativehayaśīrṣaṇāyai hayaśīrṣaṇābhyām hayaśīrṣaṇābhyaḥ
Ablativehayaśīrṣaṇāyāḥ hayaśīrṣaṇābhyām hayaśīrṣaṇābhyaḥ
Genitivehayaśīrṣaṇāyāḥ hayaśīrṣaṇayoḥ hayaśīrṣaṇānām
Locativehayaśīrṣaṇāyām hayaśīrṣaṇayoḥ hayaśīrṣaṇāsu

Adverb -hayaśīrṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria