Declension table of ?hayavāhanasaṅkara

Deva

MasculineSingularDualPlural
Nominativehayavāhanasaṅkaraḥ hayavāhanasaṅkarau hayavāhanasaṅkarāḥ
Vocativehayavāhanasaṅkara hayavāhanasaṅkarau hayavāhanasaṅkarāḥ
Accusativehayavāhanasaṅkaram hayavāhanasaṅkarau hayavāhanasaṅkarān
Instrumentalhayavāhanasaṅkareṇa hayavāhanasaṅkarābhyām hayavāhanasaṅkaraiḥ hayavāhanasaṅkarebhiḥ
Dativehayavāhanasaṅkarāya hayavāhanasaṅkarābhyām hayavāhanasaṅkarebhyaḥ
Ablativehayavāhanasaṅkarāt hayavāhanasaṅkarābhyām hayavāhanasaṅkarebhyaḥ
Genitivehayavāhanasaṅkarasya hayavāhanasaṅkarayoḥ hayavāhanasaṅkarāṇām
Locativehayavāhanasaṅkare hayavāhanasaṅkarayoḥ hayavāhanasaṅkareṣu

Compound hayavāhanasaṅkara -

Adverb -hayavāhanasaṅkaram -hayavāhanasaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria