Declension table of ?hayavāhana

Deva

MasculineSingularDualPlural
Nominativehayavāhanaḥ hayavāhanau hayavāhanāḥ
Vocativehayavāhana hayavāhanau hayavāhanāḥ
Accusativehayavāhanam hayavāhanau hayavāhanān
Instrumentalhayavāhanena hayavāhanābhyām hayavāhanaiḥ hayavāhanebhiḥ
Dativehayavāhanāya hayavāhanābhyām hayavāhanebhyaḥ
Ablativehayavāhanāt hayavāhanābhyām hayavāhanebhyaḥ
Genitivehayavāhanasya hayavāhanayoḥ hayavāhanānām
Locativehayavāhane hayavāhanayoḥ hayavāhaneṣu

Compound hayavāhana -

Adverb -hayavāhanam -hayavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria