Declension table of ?hayādhyakṣa

Deva

MasculineSingularDualPlural
Nominativehayādhyakṣaḥ hayādhyakṣau hayādhyakṣāḥ
Vocativehayādhyakṣa hayādhyakṣau hayādhyakṣāḥ
Accusativehayādhyakṣam hayādhyakṣau hayādhyakṣān
Instrumentalhayādhyakṣeṇa hayādhyakṣābhyām hayādhyakṣaiḥ hayādhyakṣebhiḥ
Dativehayādhyakṣāya hayādhyakṣābhyām hayādhyakṣebhyaḥ
Ablativehayādhyakṣāt hayādhyakṣābhyām hayādhyakṣebhyaḥ
Genitivehayādhyakṣasya hayādhyakṣayoḥ hayādhyakṣāṇām
Locativehayādhyakṣe hayādhyakṣayoḥ hayādhyakṣeṣu

Compound hayādhyakṣa -

Adverb -hayādhyakṣam -hayādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria