Declension table of ?havyavaha

Deva

MasculineSingularDualPlural
Nominativehavyavahaḥ havyavahau havyavahāḥ
Vocativehavyavaha havyavahau havyavahāḥ
Accusativehavyavaham havyavahau havyavahān
Instrumentalhavyavahena havyavahābhyām havyavahaiḥ havyavahebhiḥ
Dativehavyavahāya havyavahābhyām havyavahebhyaḥ
Ablativehavyavahāt havyavahābhyām havyavahebhyaḥ
Genitivehavyavahasya havyavahayoḥ havyavahānām
Locativehavyavahe havyavahayoḥ havyavaheṣu

Compound havyavaha -

Adverb -havyavaham -havyavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria