Declension table of ?havyavāhana

Deva

NeuterSingularDualPlural
Nominativehavyavāhanam havyavāhane havyavāhanāni
Vocativehavyavāhana havyavāhane havyavāhanāni
Accusativehavyavāhanam havyavāhane havyavāhanāni
Instrumentalhavyavāhanena havyavāhanābhyām havyavāhanaiḥ
Dativehavyavāhanāya havyavāhanābhyām havyavāhanebhyaḥ
Ablativehavyavāhanāt havyavāhanābhyām havyavāhanebhyaḥ
Genitivehavyavāhanasya havyavāhanayoḥ havyavāhanānām
Locativehavyavāhane havyavāhanayoḥ havyavāhaneṣu

Compound havyavāhana -

Adverb -havyavāhanam -havyavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria